Devi Suktam – Chandi Patha – Ya Devi Sarva Bhooteshu Stotram

Ya Devi Sarva Bhooteshu is a popular devotional hymn chanted by millions of Shakta devotees, especially during the Sharad Navaratri. This hymn is called the Devi Suktam, and is different from the Devi Suktam that appears in the Rig Veda.

The Devi Suktam that starts with “Ya Devi Sarva Bhooteshu” occurs in the 5th chapter of the Devīmāhātmyam. This suktam is also called Caṇḍīpāṭha (चण्डीपाठ) or the Taṃtrokta Devīsūktam (तंत्रॊक्तदेवीसूक्तम्).

Advertisements

The other Devi Suktam that occurs in the Rig Veda begins thus, “अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।” This is also called the Aṃbhṛnī Sūktam, and is the 125th sūkta (hymn) occurring in the 10th mandala of the Ṛig Veda.

It’s worthwhile to note that the former is called Tantrika Devi Suktam and the latter is called Vaidika Devi Suktam respectively.

This hymns is essentially a stuti, a praise sung by the Devas when they seek protection from Devi. Long time ago, when two asuras, Śuṃbha and Niśuṃbha terrorised the three worlds, took over the powers of Devas like Sūrya, Chandra, Kubera, Yama, Varuṇa, Agni, Vāyu and others, the Devas went to the Goddess to pray for help, and arrived at the Himalayas. In order to please the goddess, they sang about her glory and praised her.

The word Devi is derived from Div dhatu in Sanskrit, that has 2 meanings: to lighten up, and to play. So Devi means, the one who lightens up the universe and is delighted with it, or the one who plays with the phenomena of the universe, to put it loosely. The Cowherd has covered the Devi Bhagavatam in a separate blog, which may also be of your interest.

Advertisements

Devi Suktam Lyrics – Chandi Path Lyrics – Ya Devi Sarva Bhooteshu Lyrics in Sanskrit

देवा ऊचुः ॥
नमो देव्यै महादेव्यै शिवायै सततम् नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम्।। १।।
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः। ज्योत्स्नायै च इन्दुरूपिण्यै सुखायै सततम् नमः।। २।।
कल्याण्यै प्रणताम् वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैर्ऋत्यै भूभृताम् लक्ष्म्यै शर्वाण्यै ते नमो नमः।। ३।।
दुर्गायै दुर्गपारायै सारायै सर्व कारिण्यै। ख्यात्यै तथैव कृष्णायै धूम्रायै सततम् नमः।। ४।।
अति सौम्याति रौद्रायै नताः तस्यै नमो नमः। नमो जगत् प्रतिष्ठायै देव्यै कृत्यै नमो नमः।। ५।।
या देवी सर्वभूतेषू विष्णु मायेति शब्दिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ६ ॥
या देवी सर्वभूतेषू चेतनेत्यभिधीयते। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ७ ॥
या देवी सर्वभूतेषू बुद्धि रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ८ ॥
या देवी सर्वभूतेषू निद्रा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ ९ ॥
या देवी सर्वभूतेषू क्षुधा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ १० ॥
यादेवी सर्वभूतेषू छाया रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥११॥
या देवी सर्वभूतेषू शक्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१२॥
या देवी सर्वभूतेषू तृष्णा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१३॥
या देवी सर्वभूतेषू क्षान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१४॥
या देवी सर्वभूतेषू जाति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१५॥
या देवी सर्वभूतेषू लज्जा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१६॥
या देवी सर्वभूतेषू शान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१७॥
या देवी सर्वभूतेषू श्रद्धा रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१८॥
या देवी सर्वभूतेषू कान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥१९॥
या देवी सर्वभूतेषू लक्ष्मी रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥२०॥
या देवी सर्वभूतेषू वृत्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥२१॥
या देवी सर्वभूतेषू स्मृति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २२ ॥
या देवी सर्वभूतेषू दया रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २३ ॥
या देवी सर्वभूतेषू तुष्टि रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २४ ॥
या देवी सर्वभूतेषू मातृ रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २५ ॥
या देवी सर्वभूतेषू भ्रान्ति रूपेण संस्थिता। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २६ ॥
इन्द्रियाणाम् अधिष्ठात्री भूतानाम् च अखिलेषु या। भूतेषु सततम् तस्यै व्याप्ति देव्यै नमो नमः ॥ २७ ॥
चिति रूपेण या कृत्स्नमेतद् व्याप्त स्थिता जगत्। नमः तस्यै नमः तस्यै नमः तस्यै नमो नमः ॥ २८ ॥
स्तुता सुरैः पूर्वम् अभीष्ट संश्रयात् तथा सुरेन्द्रेण दिनेषु सेविता। करोतु सा नः शुभहेतुः ईश्वरी शुभानि भद्राणि अभिहन्तु चापदः ॥ २९ ॥
या साम्प्रतम् चोद्धत दैत्य तापितैः अस्माभिः ईशा च सुरैः नमश्यते। या च स्मृता तत्क्षणम् एव हन्ति नः सर्वा पदः भक्ति विनम्र मूर्त्तिभिः ॥ ३० ॥

– Devi Suktam, Chapter V, Devīmāhātmyam
Advertisements

Meaning of Devi Suktam – Chandi Path – Ya Devi Sarva Bhooteshu Stotram

Although the hymn seems to contain many shlokas, it is simple to understand in that it is mostly a collection a few names of the Goddess and expressions of salutations to her. The line “नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥” keeps repeating like a refrain, that means obeisance to her. The Devas hail the goddess with numerous names, some of which mean the Great Goddess, the Auspicious one, She who is Nature, the Primordial Cause, the Ferocious one, the Eternal one, the Bright one, the Mother, the Earth, the One who bestows abundance of wealth, peace, happiness and knowledge. Most of the terms are easy to understand and self-explanatory for even those who have modest knowledge of Sanskrit.

Advertisements

Benefits of Devi Suktam – Chandi Path – Ya Devi Sarva Bhooteshu

The Devas, after having expressed salutations to the Goddess by praising her with many names, close the hymn with their prayer to remove their perils and bestow upon them all auspicious fortunes and put and end to their distress. Chanting Devi Suktam (prayer for solving problems) is supposed to be followed by Narayani Suktam (expression of gratitude for solving problems), both of which occur in the Uttama Charitam of Devi Mahatmyam, as Devi is Sadya Prasadini and grants the wishes of the devotees immediately.

Advertisements
Meaning of Devi Suktam – Shri L Girish Kumar, Shripuram
Devi Suktam by L Girish Kumar
Advertisement
%d bloggers like this: